TosT Tyauba baobaI : sTop baaya sTop p`ik“yaa

maUla na haoNyaacyaa Avasqaolaa vaMQya%va Asao mhNatat.

 

s~I va pu$YaaMcyaa laMOigak saMbaMQaatUna gaBaa-caI inaima-tI haoto.haca gaBa- s~Icyaa gaBaa-Sayaat $jatao, ¸,,vaaZtao va 9 maihnyaanaMtr baaLacaa janma haotao.hI naOsaiga-k ik“yaa Aaho. yaa ik`yaot kuzo trI ADqaLa Aqavaa ivakar Asalyaasa ikMvaa ]%pnna Jaalyaasa gaBa-QaarNaa haot naahI.

 

s~I va pu$Ya yaaMcyaat laiMOgak saMbaMQa Aalaa kI ,lagaoca idvasa rhatat Asao naahI ikMbahunaa hI

Sa@yata dr maha jaomatoma 15 to 20 T@ko ca Asato.Ait]%tma janana xamata AsaNaa–yaa jaaoDPyaalaa sauQda idvasa rahaNyaasaazI 5to 6 maihnyaacaa kalaavaQaI laagatao va eka vaYaa-AKorIsa 80 to 90 T@ko jaaoDPyaaMnaa yaSa yaoto.

eka vaYaa-cyaa p“ya%naanaMtr sauQda idvasa rahat nasatIla tr Da^@TraMcyaa tpasaNaI va sallyaacaI garja Asato.

kahI jaaoDPyaaMnaa ASaa kahI ]pcaar pQdtIcaI garja pDto jyaamaQyao s~IbaIja va Sauk`aNaU yaaMcaI saM#yaa vaaZvaINao ikMvaa kRi~mair%yaa %yaaMnaa javaL AaNaavao jaoNaok$na gaBa-QaarNaocaI Sa@yata vaaZvata yao[-la.yaa sava- p`ik`yaolaa AisasToD  irp`aoD@TIvh ToknaIk Asao mhNatat.

 

TosT Tyauba baobaI ]pcaar mhNajao kaya Æ

 

kahI jaaoDPyaaMmaQyao gaBa-QaarNaa haoNyaakrIta s~Iyaacyaa XairramaQyao saMp`orkaMcao [Mjao@Xana do]na baIjaaMDkaoYaatUna s~IbaIjao vaaZvaIlaI jaatat.tI Xairracyaa baahor kaZUna¸baahor gaBa- banavalao jaatat va ho gaBa- naMtr gaBa-ipXavaIt saaoDlao jaatat.

‘vaMQya%vaasa’ samaajaIk klaMk samajalao jaaNaa¹yaa samaajaat yaa ]pcaar p`NaalaInao  jaaoDPyaaMcyaa AMQaarmaya jaIvanaat AanaMd AaNaNyaacao kama kolaolao Aaho.

 

7 pOkI 1 jaaoDPyaaMnaa vaMQya%vaanao ga`asalaolao Aaho.

 

 

IVF (IN VITRO FERTILIZATION)  va   ICSI (INTRA CYTOPLASMIC SPERM INJECTION) hyaa TosTTyauba baobaI ]pcaar p`NaalaIcaa savaa-t ]pyau@t pyaa-ya Aaho.jyaamaQyao flana (Fertilization) jaastIt jaast haoto.

 

IVF maQyao Sauk`jaMtu svat:cyaa baLavar s~IbaIjaacao flana krtao tr ICSI maQyao Sauk`jaMtulaa qaoT s~IbaIjaa maQyao saaoDNyaat yaoto.

 

TosT Tyauba baobaI p`ik`yaocaI kovha isafarsa kolaI jaatoÆ

 

  • s~I Aqavaa pu$YaaMmaQaIla daoYaamauLo vaMQya%va inamaa-Na hao} Xakto.
  • vaaZto XahrIkrNa ¸maadk pdaqaa-Mcaa gaOr vaapr¸da$cao¸isagaaroTcao Aitsaovana ¸ivaYaarI vaayau Aqavaa vaatavarNaat kama ¸vaaZto vaya ¸komaaoqaoropI¸ [.
  • s~I baIja nailaka Kraba ikMvaa baMd AsaNao.
  • Pau$Ya vaMQya%va¹Xauk`jaMtuMcaI kmatrta ikMvaa saMpuNa- ABaava .
  • s~Icao vaya 35 poxaa jaast va tI 24 maihnyaaMpoxaa jaast kaL p`ya%na kirt Aaho.
  • enDaomaoiT/yaaoisasa.
  • Unexplained Infertility (kuzlaohI sabaL karNa nasataMnaa)
  • s~IbaIjaaMDkaoYa baMd pDNao.
  • jaaoDPyaanao baraca AaOYaQaaopcaar Gaotlao Aahot ikMvaa Aa[-yaUAayasaa#yaa ]va-rIt ]pcaaraMnaI ApyaXa Aalaolao Aaho.

varIla karNaaMkrIta IVF kravao laagato va idvasa rhaNyaacaI Sa@yata sauQda jaast Asato.

 

TosT T\yauba baobaI AaiNa AayavhIef maQaIla frk Æ

 

TosT T\yauba baobaI p`ik`yaolaa Aaya vhI ef  ]pcaar AsaohI mhNatat.ho ek saamaanya maaNasaacao Xabd Aaho jao vaaprlao jaat haoto . Aa[-vhIef AaiNa TosT TyaUba baobaImaQyao kahI frk naahI.AayavhIef ]pcaaraMcyaa p`arMBaIk kaLat yaa naavaalaa laaokip`yata imaLaalaI Aaho.

 

IVF/ICSI  MMMmaQyao KalaIla p`ik`yaa kolyaa jaatat.

 

  1. baIjaaMDkaoSaatUna s~IbaIja vaaZvaINao.

vaogavaogaLyaa p`karcao saMp`orkaMcao [Mjao@Sansa do}na Anaok s~IbaIja vaaZvaIlao jatat.ho s~IbaIja iktI va ksao vaaZtat ho saaonaoaga`afIvdaro tpasalao jaato.

  1. s~IbaIja bahor kaZNao  – (OVUM PICK UP)

s~IbaIjao yaaonaImaagaa-tuna saaonaaoga`afIcyaa sahayyaanao patLsau[- Waro baahor kaZUna GaotlaI jaatat va to la^ba maQyao SarIracyaa tapmaanaavar [n@yaubaoTr maQyao zovalaI jaatat.

  1. flana (fertilization)

TosT Tyauba baobaI la^ba maQyao eka ivaiXaYT caoMbar maQyao s~IbaIja va Sauk“jaMtu yaaMcao imalana GaDvalao jaatoÊ either by IVF or ICSI.

4.gaBaa-caI vaaZ :

flaIt Jaalaolyaa s~IbaIjaaMtuna caaMgalao gaBa- inavaDlao jaatat va %yaacaI vaaZ tpasauna saaQaarNa dusa–yaa to pacavyaa idvasaapya-Mt gaBa- baahor vaaZvalao jaatat.AtISaya kaTokaorpNao gaBa- vaaZvaINaaro d`vya (media) va %yaacao tapmaana zovaNao ‚ho gaBaa-Mnaa ]pyau@t zrto.

 

  1. gaBa- gaBaa-Sayaat saaoDNao : (EMBRYO TRANSFER)

ho tyaar Jaalaolao gaBa- eka baarIk naLIvdaro (catheter) gaBa-ipSavaIt saaoDlao jaatat.

 

.k`ayaaoip`Javho-Sana :

saaoDlaolyaa gaBaa-vyaitrI@t vaaZIva gaBa- eka p`k`Iyaovdaro puZIla ]pcaaraMkrIta saazvata yaotat .

 

6. gaBa- vaaZvaINyaasaazI AaOYaQaaopcaar : (LUTEAL SUPPORT)

gaBaa-caI vaaZ haoNao gaBa-ipSavaIcyaa Astravar yaaogya p`k`Iyaa krNyaakrIta kahI AaOYaQao doNyaat yaotat. 

 

yaa ]pcaar pQdtIcao yaSa saaQaarNa 25 to 40 T@@yaaMcyaa drmyaana Aaho.

 

    maulao nasalaolyaa jaaoDPyaaMnaa TosT Tyauba baobaI ]pcaar pQdtImauLo ek AaSaocaa ikrNa idsaU laagalaa Aaho.Anaok jaaoDpI %yaamauLo palak JaalaolaI Aahot.yaa ]pcaar pQdtIcaI maahItI Gao]na itcao AvalaMba krNyaasa  kaoNaI saMkaoca k$ nayao jaoNao k$na jaaoDPyaaMnaa Aaplao [iPsat saaQya krta yao[la.

 

 

TosT Tyauba baobaI p`ik`yaa vaodnaa dayak Aaho kaÆ

 

[tr ]pcaar pwtI p`maaNa oyaa ]pcaaracaI svat:caI AavhaNao Aahot .savao-xaNaaMmaQaUna Asao mhNaU Xaktao kI XaarIrIk vaodnaa kmaIt kmaI Aahot.

  1. baroca idvasa [-njao@Xansa GaoNao.
  2. ibajaaMDkaoXaatuna AMDI vaaZtaMnaa paoT fugaNao.
  3. AMDI kaZtaMnaa haoNaa¹yaa vaodnaa.
  4. gaBa- ipXavaIt saaoDtaMnaa haoNaarI AsauivaQaa .
  5. baaLMtpNa va naMtrcyaakaLatIla vaodnaa.

 

yaa pirsqaItIt AavhanaaMcaI itva`ta vaaZU Xakto.prMtu maatR%vaacaa AanaMd yaa sava- vaodnaaMpoxaa EaoYz naahI kaÆ

 

Scroll to Top